Search
Close this search box.

Ganesh Mantra in Marathi PDF – Ganpati Mantra in Hindi and Sankat Nashan Stotra List

Ganesh Mantra in Marathi PDF - Ganpati Mantra in Hindi and Sankat Nashan Stotra List

Table of Contents

In Hinduism, worship and the rules related to it are considered very important. In Hinduism, Wednesday is considered the best day to worship of Lord Ganesha (श्री गणेश). We invoke Shri Ganesha (श्री गणेश का आह्वान) before starting any auspicious work. It is a religious belief that any work we do after worshiping Lord Ganesha gets completed without any hindrance. If Ganesh ji is worshiped with true heart and full devotion, then sorrows and troubles are destroyed from the life of the person.

Devotees can check here powerful ganesh mantras in Hindi, marathi, and english languages. These are best collection of ganpati mantra list which you can use on Ganesh chauth OR Sankashti Chaturthi 2022. As These mantras of Lord Ganeshji is observe to remove obstacles from routine life and give success in business, money, wealth and prosperity. Download free here shree ganesh mantra list OR sankat nashan ganpati stotra list.

Ganesh Mantra in Marathi PDF - Ganpati Mantra in Hindi and Sankat Nashan Stotra List

Ganesh Mantra in Marathi PDF Free Download

    • वक्र तुंड महाकाय, सूर्य कोटि समप्रभ:। निर्विघ्नं कुरु मे देव शुभ कार्येषु सर्वदा ॥
    • नमामि देवं सकलार्थदं तं सुवर्णवर्णं भुजगोपवीतम्ं। गजाननं भास्करमेकदन्तं लम्बोदरं वारिभावसनं च॥
    • एकदन्तं महाकायं लम्बोदरगजाननम्ं। विध्ननाशकरं देवं हेरम्बं प्रणमाम्यहम्॥
    • विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धितायं। नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥
    • द्वविमौ ग्रसते भूमिः सर्पो बिलशयानिवं। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥
    • गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारु भक्षणम्ं। उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम्॥
    • रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षकं। भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥
    • केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानिं। सृणिं वहन्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम्॥
    • गजाननाय महसे प्रत्यूहतिमिरच्छिदे । अपारकरुणापूरतरङ्गितदृशे नमः ॥
    • पुराणपुरुषं देवं नानाक्रीडाकरं मुद्रा । मायाविनां दुर्विभावयं मयूरेशं नमाम्यहम् ॥
    • प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुगमम् उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥
    • आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्दम् । विध्नान्तकं विध्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया ॥
    • परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् । गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥
    • तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः ॥
    • सृजन्तं पालयन्तं च संहरन्तं निजेच्छया । सर्वविध्नहरं देवं मयूरेशं नमाम्यहम् ॥
    • सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् । सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥
    • पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् । भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥
    • तमः स्तोमहारनं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् । मुनिज्ञानकारं विदूरेविकारं सदा ब्रह्मरुपं गणेशं नमामः ॥
    • सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् । सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥
    • अनेककोटिब्रह्याण्डनायकं जगदीश्वरम् । अनन्तविभवं विष्णु मयूरेशं नमाम्यहम् ॥
    • गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥
    • अमेयाय च हेरम्ब परशुधारकाय ते । मूषक वाहनायैव विश्वेशाय नमो नमः ॥
    • अनन्तविभायैव परेषां पररुपिणे । शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥
    • पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥
    • स्वनन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्णवादीनां विशेषेण कुलदेवताय ते नमः ॥
    • योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥
    • ऊँ नमो विघ्नराजाय सर्वसौख्यप्रदायिने । दुष्टारिष्टविनाशाय पराय परमात्मने ॥
    • सिद्धिबुद्धि पते नाथ सिद्धिबुद्धिप्रदायिने । मायिन मायिकेभ्यश्च मोहदाय नमो नमः ॥
    • लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥
    • त्रिलोकेश गुणातीत गुणक्षोम नमो नमः त्रैलोक्यपालन विभो विश्वव्यापिन् नमो नमः ॥
    • मायातीताय भक्तानां कामपूराय ते नमः । सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते ॥
    • जय विघ्नकृतामाद्या भक्तनिर्विघ्नकारक । अविघ्न विघ्नशमन महाविध्नैकविघ्नकृत् ॥
    • नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥
    • एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
    • मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः । अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥
    • लम्बोदरं महावीर्यं नागयज्ञोपशोभितम् । अर्धचन्द्रधरं देवं विघ्नव्यूहविनाशनम् ॥
    • गुरुदराय गुरवे गोप्त्रे गुह्यासिताय । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥
    • विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुणिडने ॥
    • वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं नवचन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥
    • नमामि देवं द्धिरदाननं तं यः सर्वविघ्नं हरते जनानाम् । धर्मार्थकामांस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय ॥
    • द्धिरदवदन विषमरद वरद जयेशान शान्तवरसदन । सदनवसादन सादनमन्तरायस्य रायस्य ॥
    • सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितमम् सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥
    • विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥
    • एकदन्ताय शुद्घाय सुमुखाय नमो नमः । प्रपन्न जनपालाय प्रणतार्ति विनाशिने ॥
    • प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥
    • नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥
    • वामाङ्गे भ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥
    • मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः । तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥
    • जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे गणेशाय नाम तुभ्यं नमो नमः ॥
    • चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् । मूषको मूषकारूढो हेरम्बाय नमो नमः ॥
    • किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् । वेदादयो ययुः शान्तिमतो देवं नमाम्यहम्॥
    • ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते । आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥
    • अनामयाय सर्वाय सर्वपूज्याय ते नमः । सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥
    • गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम् । पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम् ॥
    • मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम् । बालेन्दुशकलं मौलौ वन्देऽहं गणनायकम् ॥
    • चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम् । कायरूपधरं देवं वन्देऽहं गणनायकम् ॥
    • मूषिकोत्तममारुह्य देवासुरमहाहवे । योद्धुकामं महावीर्यं वन्देऽहं गणनायकम् ॥
    • अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम् । भक्तिप्रियं मदोन्मत्तं वन्देऽहं गणनायकम् ॥
    • जय सिद्धिपते महामते जय बुद्धीश जडार्तसद्गते । जय योगिसमूहसद्गुरो जय सेवारत कल्पनातरो ॥
    • जननीजनकसुखप्रदो निखलानिष्ठहरोऽखिलेष्टदः । गणनायक एव मामवेद्रदपाशाङ्कुमोदकान् दधत् ॥
    • गजराजमुखाय ते नमो मृगराजोत्तमवाहनाय ते । द्विजराजकलाभृते नमो गणराजाय सदा नमोऽस्तु ते ॥
    • गणनाथ गणेश विघ्नराट् शिवसूनो जगदेकसद्गुरो । सुरमानुषगीतमद्यशः प्रणतं मामव संसृतेर्भयात् ॥

Ganpati (Ganesh) Mantra and Stotra in Hindi PDF Download (श्री गणेश गणपति जी मंत्र हिंदी में)

    • गणेश जी को प्रसन्न करने का मंत्र : श्री गणेश मंत्र ऊँ वक्रतुण्ड़ महाकाय सूर्य कोटि समप्रभ | निर्विघ्नं कुरू मे देव, सर्व कार्येषु सर्वदा।।
    • ऊँ एकदन्ताय विहे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात्।
    • गणेश गायत्री मंत्र: ॐ एकदन्ताय विद्महे वक्रतुंडाय धीमहि तन्नो बुदि्ध प्रचोदयात।।
    • तांत्रिक गणेश मंत्र: ॐ ग्लौम गौरी पुत्र, वक्रतुंड, गणपति गुरू गणेश। | ग्लौम गणपति, ऋदि्ध पति, सिदि्ध पति। मेरे कर दूर क्लेश।।
    • गणेश कुबेर मंत्र: ॐ नमो गणपतये कुबेर येकद्रिको फट् स्वाहा।
    • गणेश सर्वकार्य सिद्धी मंत्र : ॐ गं गणपतये नमः’
    • गणेश मूल मंत्र : ऊं श्रीं ह्रीं क्लें ग्लौम गं गणपतये वर वरद सर्वजन जनमय वाशमनये स्वाहा तत्पुरुषाय विद्महे वक्रतुंडाय धिमहि तन्नो दंति प्रचोदयत ओम शांति शांति शांति
    • गणेश जी की उपासना का विशेष मंत्र : ऊं गणानां त्वा गणपति(गुँ) हवामहे प्रियाणां त्वा प्रियपति(गुँ) हवामहे, निधीनां त्वा निधिपति(गुँ) हवामहे व्वसो मम।
    • गणेश धन व आत्मबल की प्राप्ति का मंत्र : ॐ गं नमः।।
    • रोजगार की प्राप्ति गणेश लक्ष्मी विनायक मंत्र : ॐ श्रीं गं सौभ्याय गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा।
    • विवाह दोषों को दूर करने के लिए पढ़ें त्रैलोक्य मोहन गणेश मंत्र : ॐ वक्रतुण्डैक दंष्ट्राय क्लीं ह्रीं श्रीं गं गणपते वर वरद सर्वजनं मे वशमानय स्वाहा।
    • श्री गणेश सिद्धि प्राप्ति मंत्र : एकदंताय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्। | महाकर्णाय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्। | गजाननाय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्। | श्री वक्रतुण्ड महाकाय सूर्य कोटी समप्रभा निर्विघ्नं कुरु मे देव सर्व-कार्येशु सर्वदा॥
    • गणेश जी मंत्र मंगल विधान और विघ्नों के नाश के लिए : गणपतिर्विघ्नराजो लम्बतुण्डो गजाननः। | द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः॥ | विनायकश्चारुकर्णः पशुपालो भवात्मजः। | द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्‌॥ | विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्‌ क्वचित्‌।
    • श्री गणेश दीप दर्शन कराना मंत्र : साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया | दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् | भक्त्या दीपं प्रयच्छामि देवाय परमात्मने | त्राहि मां निरयाद् घोरद्दीपज्योत
    • गणपति सिन्दूर अर्पण मंत्र : सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् | शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ||
    • श्री गणेश नैवेद्य समर्पण मंत्र : नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरू | ईप्सितं मे वरं देहि परत्र च परां गरतिम् || शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च |आहारं भक्ष्यभोज्यं च नैवेद
    • भगवान गणेश पुष्प-माला समर्पण मंत्र : माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो | मयाहृतानि पुष्पाणि गृह्यन्तां पूजनाय भोः ||
    • भगवान गणेश जी यज्ञोपवीत समर्पण मंत्र : नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् | उपवीतं मया दत्तं गृहाण परमेश्वर ||
    • गणेश पूजा भालचंद्र को प्रणाम मंत्र : विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय | नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ||
    • विघ्नहर्ता भगवान गणेश की पूजा आवाहन मंत्र : गणानां त्वा गणपतिं हवामहे प्रियाणां त्वा प्रियपतिं हवामहे | निधीनां त्वा निधिपतिं हवामहे वसो मम आहमजानि गर्भधमा त्वमजासि गर्भधम् ||
    • प्रातः काल भगवान श्री गणेश जी का स्मरण करने का मंत्र: प्रातर्नमामि चतुराननवन्द्यमानमिच्छानुकूलमखिलं च वरं ददानम् | तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ||
    • गणपति पूजन ध्यान मंत्र : खर्व स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरं प्रस्यन्दन्मदगन्धलुब्धमधुपव्यालोलगण्डस्थलम | दंताघातविदारितारिरूधिरैः सिन्दूरशोभाकरं वन्दे शलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ||

Ganpati (Ganesh) Mantra and Stotra in English PDF Download

  • Ganesh Seed Mool Beej Mantra: Om Gang Ganpataye Namah
  • Ganpati Shubh Labh Mantra : Om Shreem Gam Saubhagya Ganpataye | Varvarda Sarvajanma Mein Vashamanya Namah॥
  • Ganesh Saubhagya Mantra : Ganesh Good Luck Mantra: Om Shreem Gam Saubhagya Ganpataye Varvarda Sarvajanma Mein Vashamanya Namah
  • Ganapati Gayatri Mantra : Aum Ekadantaya Viddhamahe, Vakratundaya Dhimahi, Tanno Danti Prachodayat
  • Simplest Ganesh Mantra (Ganpati Mantra) : Aum Shri Ganeshaya Namah
  • Simple Ganesh Mantra : Aum Vakratundaya Hum
  • Powerful Ganesha Mantra for Removing Hurdles : Aum Kshipra Prasadaya Namah
  • Powerful Ganesh Mantras To Remove Obstacles : Aum Sumukhaya Namah
  • Best Ganesh Mantra : Aum Ekadantaya Namah
  • Ganesh Mantra for Wealth : Aum Lambodaraya Namah
  • Ganesh Mantra for Wish Fulfillment : Aum Shreem Hreem Kleem Glaum Gam Ganapataye Vara Varada Sarva Janamme Vashamanaya Svaha
  • Powerful Ganesh mantras for Tough Times : Aum Gajakarnikaya Namah
  • Ganpati Mantra to Increase Power : Aum Vikataya Namah
  • Ganpati Mantra to Remove Big Obstacles : Aum Vighna Nashanaya Namah
  • Powerful Ganesha Mantra for Removing Hurdles : Aum Bhalachandraya Namah
  • Ganesh Shaktivinayak Beej Mantras for Money and Property : Om Hreem Greem Hreem
  • Siddhi Vinayakaya Mantra : Om Namo Siddhi Vinayakaya Sarva Kaarya Kartrey Sarva Vighna Prashamnay Sarvarjaya Vashyakarnaya Sarvajan Sarvastree Purush Aakarshanaya Shreeng Om Swaha
  • Powerful Ganesh Moola Mantra : Om Shreem Hreem Kleem Glaum Gum Ganapataye Vara Varad Sarvajan janmay Vashamanaye Swaha Tatpurushaye Vidmahe Vakratundaye Dhimahi Tanno Danti Prachodyat Om Shantih Shantih Shantihi
  • Rinharta Ganesh Stotra and Mantra : Om Ganesh Rinnam Chhindhi Varenyam Hoom Namaah Phutt
  • Shri Ganesh Tantrik Mantra : Om Shreem Hreem Kleenm Glaum Gam Ganapataye Var Varad Sarva Janmay Vashmanay Tha Tha
Share the Post:
Facebook
Twitter
LinkedIn